A 74-13 Nyāyabodhinī on the Tarkasaṅgraha
Manuscript culture infobox
Filmed in: A 74/13
Title: Tarkasaṅgraha
Dimensions: 26.5 x 11 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date: SAM 1906
Acc No.: NAK 5/6670
Remarks:
Reel No. A 74/13
Inventory No. 77219
Title Nyāyabodhinī
Remarks a commentaty on Annambhaṭṭa’s autocommentary Tarkasaṃgrahadīpikā on the Tarkasaṃgraha
Author Govardhana Miśra
Subject Nyāya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; fols. 1–4 are missing.
Size 26.5 x 11.0 cm
Binding Hole none
Folios 18
Lines per Folio 8–10
Foliation figures in the middle of both the right-hand and the left-hand margins on the verso; in the upper left-hand margin appears the abbreviation nyā. bo.
Date of Copying SAM 1906 (?)
Place of Deposit NAK
Accession No. 5/6670
Manuscript Features
The MS was written by two different scribes. The second style of handwriting occurs from fol. 19 onwards. The preserved part of the MS begins in the middle of section 19 (on rūpa). In the date given at the end of the MS only the year is indicated. The scribe seems to have written saṃvat || 19006 (or 11006). Possibly VS 1906 (1849 AD) is what is meant.
Excerpts
Beginning
-tvān na prabhāghaṭasaṃyogādāv ativyāptiḥ saṃyogatvajāteḥ cakṣurmātragrahyatvābhāvāt (!) ghaṭa(2)saṃyogasya (!) tvagindriyagrāhyatvāt tadgatajāter api tvagindriyagrāhyatvāt atra jātighaṭi(3)talakṣaṇe guṇatvānupādāne cakṣurmātragrāhyajātimati suvarṇādau ativyāptiḥ tadvāra(4)ṇāya tadupādānam evaṃ rasādilakṣaṇe viśeṣaṇānupādāne lakṣyabhinnaguṇādāv ativyā(5)ptiḥ viśeṣyānupādāne lakṣyamātravṛttirasatvagandhatvādāv ativyāptiḥ ato viśeṣaṇa(6)viśeṣyayor ubhayor upādānam sparśaṃ lakṣayati (fol. 5r1–6)
End
sarveṣām apīti || pramāṇapra(fol. 22v1)meyasaṃśayaprayojanadṛṣṭāntasiddhāṃtāvayavatarkanirṇayavādajalpavitaṃḍahetvā(2)bhāsachalajātinigrahasthānānāṃ || tatvajñānān niśreyasādhigamaḥ || || (3) iti nyāyasyādisūtre uktānāṃ pramāṇaprameyādīnām apīty arthaḥ || ❁ || (fol. 22r9–22v3)
Colophon
(4) iti śrīmatsakalavidvanmukuṭamāṇikyaśrīgovarddhanakṛtā tarkasaṃgra(5)havyākhyā nyāyabodhinī nāmnā samāptā || saṃvat || 1(9)006 || śubha(6)m astī (!) [[||]]
yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā ||
yadi śuddham aśuddhaṃ vā (7) mama doṣo na vidyate || 1 ||
tailād rakṣej jalād rakṣed rakṣec chithilabaṃdhanāt || (8)
mūrkhahaste na dātavyaṃ evaṃ vadati pustakam || ❁ ||
bhagnapṛṣṭhakaṭigrīvāstabdhadṛ(9)ṣṭir adhomukha ||
kaṣṭena likhitaṃ graṃthaṃ yatne[[na]] paripālayet || 3 || śrīrāma || ❁ ||
Microfilm Details
Reel No. A 74/13
Date of Filming not indicated
Exposures 22
Used Copy Berlin
Type of Film negative
Remarks Fols. 8v–9r have been microfilmed twice on exp. 6–7; fols. 12–13 have been microfilmed in reverse order on exp. 10–12.
Catalogued by DD
Date 01-07-2004